Declension table of reṇuka

Deva

NeuterSingularDualPlural
Nominativereṇukam reṇuke reṇukāni
Vocativereṇuka reṇuke reṇukāni
Accusativereṇukam reṇuke reṇukāni
Instrumentalreṇukena reṇukābhyām reṇukaiḥ
Dativereṇukāya reṇukābhyām reṇukebhyaḥ
Ablativereṇukāt reṇukābhyām reṇukebhyaḥ
Genitivereṇukasya reṇukayoḥ reṇukānām
Locativereṇuke reṇukayoḥ reṇukeṣu

Compound reṇuka -

Adverb -reṇukam -reṇukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria