Declension table of reṇuka

Deva

MasculineSingularDualPlural
Nominativereṇukaḥ reṇukau reṇukāḥ
Vocativereṇuka reṇukau reṇukāḥ
Accusativereṇukam reṇukau reṇukān
Instrumentalreṇukena reṇukābhyām reṇukaiḥ reṇukebhiḥ
Dativereṇukāya reṇukābhyām reṇukebhyaḥ
Ablativereṇukāt reṇukābhyām reṇukebhyaḥ
Genitivereṇukasya reṇukayoḥ reṇukānām
Locativereṇuke reṇukayoḥ reṇukeṣu

Compound reṇuka -

Adverb -reṇukam -reṇukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria