Declension table of ?reṇuguṇṭhitā

Deva

FeminineSingularDualPlural
Nominativereṇuguṇṭhitā reṇuguṇṭhite reṇuguṇṭhitāḥ
Vocativereṇuguṇṭhite reṇuguṇṭhite reṇuguṇṭhitāḥ
Accusativereṇuguṇṭhitām reṇuguṇṭhite reṇuguṇṭhitāḥ
Instrumentalreṇuguṇṭhitayā reṇuguṇṭhitābhyām reṇuguṇṭhitābhiḥ
Dativereṇuguṇṭhitāyai reṇuguṇṭhitābhyām reṇuguṇṭhitābhyaḥ
Ablativereṇuguṇṭhitāyāḥ reṇuguṇṭhitābhyām reṇuguṇṭhitābhyaḥ
Genitivereṇuguṇṭhitāyāḥ reṇuguṇṭhitayoḥ reṇuguṇṭhitānām
Locativereṇuguṇṭhitāyām reṇuguṇṭhitayoḥ reṇuguṇṭhitāsu

Adverb -reṇuguṇṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria