Declension table of ?rañjitā

Deva

FeminineSingularDualPlural
Nominativerañjitā rañjite rañjitāḥ
Vocativerañjite rañjite rañjitāḥ
Accusativerañjitām rañjite rañjitāḥ
Instrumentalrañjitayā rañjitābhyām rañjitābhiḥ
Dativerañjitāyai rañjitābhyām rañjitābhyaḥ
Ablativerañjitāyāḥ rañjitābhyām rañjitābhyaḥ
Genitiverañjitāyāḥ rañjitayoḥ rañjitānām
Locativerañjitāyām rañjitayoḥ rañjitāsu

Adverb -rañjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria