Declension table of ?rañjanīya

Deva

MasculineSingularDualPlural
Nominativerañjanīyaḥ rañjanīyau rañjanīyāḥ
Vocativerañjanīya rañjanīyau rañjanīyāḥ
Accusativerañjanīyam rañjanīyau rañjanīyān
Instrumentalrañjanīyena rañjanīyābhyām rañjanīyaiḥ rañjanīyebhiḥ
Dativerañjanīyāya rañjanīyābhyām rañjanīyebhyaḥ
Ablativerañjanīyāt rañjanīyābhyām rañjanīyebhyaḥ
Genitiverañjanīyasya rañjanīyayoḥ rañjanīyānām
Locativerañjanīye rañjanīyayoḥ rañjanīyeṣu

Compound rañjanīya -

Adverb -rañjanīyam -rañjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria