Declension table of rañjanī

Deva

FeminineSingularDualPlural
Nominativerañjanī rañjanyau rañjanyaḥ
Vocativerañjani rañjanyau rañjanyaḥ
Accusativerañjanīm rañjanyau rañjanīḥ
Instrumentalrañjanyā rañjanībhyām rañjanībhiḥ
Dativerañjanyai rañjanībhyām rañjanībhyaḥ
Ablativerañjanyāḥ rañjanībhyām rañjanībhyaḥ
Genitiverañjanyāḥ rañjanyoḥ rañjanīnām
Locativerañjanyām rañjanyoḥ rañjanīṣu

Compound rañjani - rañjanī -

Adverb -rañjani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria