Declension table of ?rañjanatva

Deva

NeuterSingularDualPlural
Nominativerañjanatvam rañjanatve rañjanatvāni
Vocativerañjanatva rañjanatve rañjanatvāni
Accusativerañjanatvam rañjanatve rañjanatvāni
Instrumentalrañjanatvena rañjanatvābhyām rañjanatvaiḥ
Dativerañjanatvāya rañjanatvābhyām rañjanatvebhyaḥ
Ablativerañjanatvāt rañjanatvābhyām rañjanatvebhyaḥ
Genitiverañjanatvasya rañjanatvayoḥ rañjanatvānām
Locativerañjanatve rañjanatvayoḥ rañjanatveṣu

Compound rañjanatva -

Adverb -rañjanatvam -rañjanatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria