Declension table of ?rañjanadravya

Deva

NeuterSingularDualPlural
Nominativerañjanadravyam rañjanadravye rañjanadravyāṇi
Vocativerañjanadravya rañjanadravye rañjanadravyāṇi
Accusativerañjanadravyam rañjanadravye rañjanadravyāṇi
Instrumentalrañjanadravyeṇa rañjanadravyābhyām rañjanadravyaiḥ
Dativerañjanadravyāya rañjanadravyābhyām rañjanadravyebhyaḥ
Ablativerañjanadravyāt rañjanadravyābhyām rañjanadravyebhyaḥ
Genitiverañjanadravyasya rañjanadravyayoḥ rañjanadravyāṇām
Locativerañjanadravye rañjanadravyayoḥ rañjanadravyeṣu

Compound rañjanadravya -

Adverb -rañjanadravyam -rañjanadravyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria