Declension table of raśmivat

Deva

NeuterSingularDualPlural
Nominativeraśmivat raśmivantī raśmivatī raśmivanti
Vocativeraśmivat raśmivantī raśmivatī raśmivanti
Accusativeraśmivat raśmivantī raśmivatī raśmivanti
Instrumentalraśmivatā raśmivadbhyām raśmivadbhiḥ
Dativeraśmivate raśmivadbhyām raśmivadbhyaḥ
Ablativeraśmivataḥ raśmivadbhyām raśmivadbhyaḥ
Genitiveraśmivataḥ raśmivatoḥ raśmivatām
Locativeraśmivati raśmivatoḥ raśmivatsu

Adverb -raśmivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria