Declension table of ?raśmipuñja

Deva

MasculineSingularDualPlural
Nominativeraśmipuñjaḥ raśmipuñjau raśmipuñjāḥ
Vocativeraśmipuñja raśmipuñjau raśmipuñjāḥ
Accusativeraśmipuñjam raśmipuñjau raśmipuñjān
Instrumentalraśmipuñjena raśmipuñjābhyām raśmipuñjaiḥ raśmipuñjebhiḥ
Dativeraśmipuñjāya raśmipuñjābhyām raśmipuñjebhyaḥ
Ablativeraśmipuñjāt raśmipuñjābhyām raśmipuñjebhyaḥ
Genitiveraśmipuñjasya raśmipuñjayoḥ raśmipuñjānām
Locativeraśmipuñje raśmipuñjayoḥ raśmipuñjeṣu

Compound raśmipuñja -

Adverb -raśmipuñjam -raśmipuñjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria