Declension table of ?raśmiprabhāsa

Deva

MasculineSingularDualPlural
Nominativeraśmiprabhāsaḥ raśmiprabhāsau raśmiprabhāsāḥ
Vocativeraśmiprabhāsa raśmiprabhāsau raśmiprabhāsāḥ
Accusativeraśmiprabhāsam raśmiprabhāsau raśmiprabhāsān
Instrumentalraśmiprabhāsena raśmiprabhāsābhyām raśmiprabhāsaiḥ raśmiprabhāsebhiḥ
Dativeraśmiprabhāsāya raśmiprabhāsābhyām raśmiprabhāsebhyaḥ
Ablativeraśmiprabhāsāt raśmiprabhāsābhyām raśmiprabhāsebhyaḥ
Genitiveraśmiprabhāsasya raśmiprabhāsayoḥ raśmiprabhāsānām
Locativeraśmiprabhāse raśmiprabhāsayoḥ raśmiprabhāseṣu

Compound raśmiprabhāsa -

Adverb -raśmiprabhāsam -raśmiprabhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria