Declension table of ?raśmipavitra

Deva

MasculineSingularDualPlural
Nominativeraśmipavitraḥ raśmipavitrau raśmipavitrāḥ
Vocativeraśmipavitra raśmipavitrau raśmipavitrāḥ
Accusativeraśmipavitram raśmipavitrau raśmipavitrān
Instrumentalraśmipavitreṇa raśmipavitrābhyām raśmipavitraiḥ raśmipavitrebhiḥ
Dativeraśmipavitrāya raśmipavitrābhyām raśmipavitrebhyaḥ
Ablativeraśmipavitrāt raśmipavitrābhyām raśmipavitrebhyaḥ
Genitiveraśmipavitrasya raśmipavitrayoḥ raśmipavitrāṇām
Locativeraśmipavitre raśmipavitrayoḥ raśmipavitreṣu

Compound raśmipavitra -

Adverb -raśmipavitram -raśmipavitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria