Declension table of ?raśmipati

Deva

NeuterSingularDualPlural
Nominativeraśmipati raśmipatinī raśmipatīni
Vocativeraśmipati raśmipatinī raśmipatīni
Accusativeraśmipati raśmipatinī raśmipatīni
Instrumentalraśmipatinā raśmipatibhyām raśmipatibhiḥ
Dativeraśmipatine raśmipatibhyām raśmipatibhyaḥ
Ablativeraśmipatinaḥ raśmipatibhyām raśmipatibhyaḥ
Genitiveraśmipatinaḥ raśmipatinoḥ raśmipatīnām
Locativeraśmipatini raśmipatinoḥ raśmipatiṣu

Compound raśmipati -

Adverb -raśmipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria