Declension table of ?raśmipati

Deva

MasculineSingularDualPlural
Nominativeraśmipatiḥ raśmipatī raśmipatayaḥ
Vocativeraśmipate raśmipatī raśmipatayaḥ
Accusativeraśmipatim raśmipatī raśmipatīn
Instrumentalraśmipatinā raśmipatibhyām raśmipatibhiḥ
Dativeraśmipataye raśmipatibhyām raśmipatibhyaḥ
Ablativeraśmipateḥ raśmipatibhyām raśmipatibhyaḥ
Genitiveraśmipateḥ raśmipatyoḥ raśmipatīnām
Locativeraśmipatau raśmipatyoḥ raśmipatiṣu

Compound raśmipati -

Adverb -raśmipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria