Declension table of ?raśmimuca

Deva

MasculineSingularDualPlural
Nominativeraśmimucaḥ raśmimucau raśmimucāḥ
Vocativeraśmimuca raśmimucau raśmimucāḥ
Accusativeraśmimucam raśmimucau raśmimucān
Instrumentalraśmimucena raśmimucābhyām raśmimucaiḥ raśmimucebhiḥ
Dativeraśmimucāya raśmimucābhyām raśmimucebhyaḥ
Ablativeraśmimucāt raśmimucābhyām raśmimucebhyaḥ
Genitiveraśmimucasya raśmimucayoḥ raśmimucānām
Locativeraśmimuce raśmimucayoḥ raśmimuceṣu

Compound raśmimuca -

Adverb -raśmimucam -raśmimucāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria