Declension table of ?raśmimayī

Deva

FeminineSingularDualPlural
Nominativeraśmimayī raśmimayyau raśmimayyaḥ
Vocativeraśmimayi raśmimayyau raśmimayyaḥ
Accusativeraśmimayīm raśmimayyau raśmimayīḥ
Instrumentalraśmimayyā raśmimayībhyām raśmimayībhiḥ
Dativeraśmimayyai raśmimayībhyām raśmimayībhyaḥ
Ablativeraśmimayyāḥ raśmimayībhyām raśmimayībhyaḥ
Genitiveraśmimayyāḥ raśmimayyoḥ raśmimayīnām
Locativeraśmimayyām raśmimayyoḥ raśmimayīṣu

Compound raśmimayi - raśmimayī -

Adverb -raśmimayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria