Declension table of ?raśmimatā

Deva

FeminineSingularDualPlural
Nominativeraśmimatā raśmimate raśmimatāḥ
Vocativeraśmimate raśmimate raśmimatāḥ
Accusativeraśmimatām raśmimate raśmimatāḥ
Instrumentalraśmimatayā raśmimatābhyām raśmimatābhiḥ
Dativeraśmimatāyai raśmimatābhyām raśmimatābhyaḥ
Ablativeraśmimatāyāḥ raśmimatābhyām raśmimatābhyaḥ
Genitiveraśmimatāyāḥ raśmimatayoḥ raśmimatānām
Locativeraśmimatāyām raśmimatayoḥ raśmimatāsu

Adverb -raśmimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria