Declension table of raśmimat

Deva

NeuterSingularDualPlural
Nominativeraśmimat raśmimantī raśmimatī raśmimanti
Vocativeraśmimat raśmimantī raśmimatī raśmimanti
Accusativeraśmimat raśmimantī raśmimatī raśmimanti
Instrumentalraśmimatā raśmimadbhyām raśmimadbhiḥ
Dativeraśmimate raśmimadbhyām raśmimadbhyaḥ
Ablativeraśmimataḥ raśmimadbhyām raśmimadbhyaḥ
Genitiveraśmimataḥ raśmimatoḥ raśmimatām
Locativeraśmimati raśmimatoḥ raśmimatsu

Adverb -raśmimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria