Declension table of raśmimat

Deva

MasculineSingularDualPlural
Nominativeraśmimān raśmimantau raśmimantaḥ
Vocativeraśmiman raśmimantau raśmimantaḥ
Accusativeraśmimantam raśmimantau raśmimataḥ
Instrumentalraśmimatā raśmimadbhyām raśmimadbhiḥ
Dativeraśmimate raśmimadbhyām raśmimadbhyaḥ
Ablativeraśmimataḥ raśmimadbhyām raśmimadbhyaḥ
Genitiveraśmimataḥ raśmimatoḥ raśmimatām
Locativeraśmimati raśmimatoḥ raśmimatsu

Compound raśmimat -

Adverb -raśmimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria