Declension table of ?raśmimālinī

Deva

FeminineSingularDualPlural
Nominativeraśmimālinī raśmimālinyau raśmimālinyaḥ
Vocativeraśmimālini raśmimālinyau raśmimālinyaḥ
Accusativeraśmimālinīm raśmimālinyau raśmimālinīḥ
Instrumentalraśmimālinyā raśmimālinībhyām raśmimālinībhiḥ
Dativeraśmimālinyai raśmimālinībhyām raśmimālinībhyaḥ
Ablativeraśmimālinyāḥ raśmimālinībhyām raśmimālinībhyaḥ
Genitiveraśmimālinyāḥ raśmimālinyoḥ raśmimālinīnām
Locativeraśmimālinyām raśmimālinyoḥ raśmimālinīṣu

Compound raśmimālini - raśmimālinī -

Adverb -raśmimālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria