Declension table of ?raśmimaṇḍala

Deva

NeuterSingularDualPlural
Nominativeraśmimaṇḍalam raśmimaṇḍale raśmimaṇḍalāni
Vocativeraśmimaṇḍala raśmimaṇḍale raśmimaṇḍalāni
Accusativeraśmimaṇḍalam raśmimaṇḍale raśmimaṇḍalāni
Instrumentalraśmimaṇḍalena raśmimaṇḍalābhyām raśmimaṇḍalaiḥ
Dativeraśmimaṇḍalāya raśmimaṇḍalābhyām raśmimaṇḍalebhyaḥ
Ablativeraśmimaṇḍalāt raśmimaṇḍalābhyām raśmimaṇḍalebhyaḥ
Genitiveraśmimaṇḍalasya raśmimaṇḍalayoḥ raśmimaṇḍalānām
Locativeraśmimaṇḍale raśmimaṇḍalayoḥ raśmimaṇḍaleṣu

Compound raśmimaṇḍala -

Adverb -raśmimaṇḍalam -raśmimaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria