Declension table of ?raśmidhāra

Deva

MasculineSingularDualPlural
Nominativeraśmidhāraḥ raśmidhārau raśmidhārāḥ
Vocativeraśmidhāra raśmidhārau raśmidhārāḥ
Accusativeraśmidhāram raśmidhārau raśmidhārān
Instrumentalraśmidhāreṇa raśmidhārābhyām raśmidhāraiḥ raśmidhārebhiḥ
Dativeraśmidhārāya raśmidhārābhyām raśmidhārebhyaḥ
Ablativeraśmidhārāt raśmidhārābhyām raśmidhārebhyaḥ
Genitiveraśmidhārasya raśmidhārayoḥ raśmidhārāṇām
Locativeraśmidhāre raśmidhārayoḥ raśmidhāreṣu

Compound raśmidhāra -

Adverb -raśmidhāram -raśmidhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria