Declension table of ?raśanasammitā

Deva

FeminineSingularDualPlural
Nominativeraśanasammitā raśanasammite raśanasammitāḥ
Vocativeraśanasammite raśanasammite raśanasammitāḥ
Accusativeraśanasammitām raśanasammite raśanasammitāḥ
Instrumentalraśanasammitayā raśanasammitābhyām raśanasammitābhiḥ
Dativeraśanasammitāyai raśanasammitābhyām raśanasammitābhyaḥ
Ablativeraśanasammitāyāḥ raśanasammitābhyām raśanasammitābhyaḥ
Genitiveraśanasammitāyāḥ raśanasammitayoḥ raśanasammitānām
Locativeraśanasammitāyām raśanasammitayoḥ raśanasammitāsu

Adverb -raśanasammitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria