Declension table of ?raśanāpada

Deva

NeuterSingularDualPlural
Nominativeraśanāpadam raśanāpade raśanāpadāni
Vocativeraśanāpada raśanāpade raśanāpadāni
Accusativeraśanāpadam raśanāpade raśanāpadāni
Instrumentalraśanāpadena raśanāpadābhyām raśanāpadaiḥ
Dativeraśanāpadāya raśanāpadābhyām raśanāpadebhyaḥ
Ablativeraśanāpadāt raśanāpadābhyām raśanāpadebhyaḥ
Genitiveraśanāpadasya raśanāpadayoḥ raśanāpadānām
Locativeraśanāpade raśanāpadayoḥ raśanāpadeṣu

Compound raśanāpada -

Adverb -raśanāpadam -raśanāpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria