Declension table of ?raśanākalāpaka

Deva

MasculineSingularDualPlural
Nominativeraśanākalāpakaḥ raśanākalāpakau raśanākalāpakāḥ
Vocativeraśanākalāpaka raśanākalāpakau raśanākalāpakāḥ
Accusativeraśanākalāpakam raśanākalāpakau raśanākalāpakān
Instrumentalraśanākalāpakena raśanākalāpakābhyām raśanākalāpakaiḥ raśanākalāpakebhiḥ
Dativeraśanākalāpakāya raśanākalāpakābhyām raśanākalāpakebhyaḥ
Ablativeraśanākalāpakāt raśanākalāpakābhyām raśanākalāpakebhyaḥ
Genitiveraśanākalāpakasya raśanākalāpakayoḥ raśanākalāpakānām
Locativeraśanākalāpake raśanākalāpakayoḥ raśanākalāpakeṣu

Compound raśanākalāpaka -

Adverb -raśanākalāpakam -raśanākalāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria