Declension table of ?raśanākalāpa

Deva

MasculineSingularDualPlural
Nominativeraśanākalāpaḥ raśanākalāpau raśanākalāpāḥ
Vocativeraśanākalāpa raśanākalāpau raśanākalāpāḥ
Accusativeraśanākalāpam raśanākalāpau raśanākalāpān
Instrumentalraśanākalāpena raśanākalāpābhyām raśanākalāpaiḥ raśanākalāpebhiḥ
Dativeraśanākalāpāya raśanākalāpābhyām raśanākalāpebhyaḥ
Ablativeraśanākalāpāt raśanākalāpābhyām raśanākalāpebhyaḥ
Genitiveraśanākalāpasya raśanākalāpayoḥ raśanākalāpānām
Locativeraśanākalāpe raśanākalāpayoḥ raśanākalāpeṣu

Compound raśanākalāpa -

Adverb -raśanākalāpam -raśanākalāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria