Declension table of ?raśanākṛta

Deva

MasculineSingularDualPlural
Nominativeraśanākṛtaḥ raśanākṛtau raśanākṛtāḥ
Vocativeraśanākṛta raśanākṛtau raśanākṛtāḥ
Accusativeraśanākṛtam raśanākṛtau raśanākṛtān
Instrumentalraśanākṛtena raśanākṛtābhyām raśanākṛtaiḥ raśanākṛtebhiḥ
Dativeraśanākṛtāya raśanākṛtābhyām raśanākṛtebhyaḥ
Ablativeraśanākṛtāt raśanākṛtābhyām raśanākṛtebhyaḥ
Genitiveraśanākṛtasya raśanākṛtayoḥ raśanākṛtānām
Locativeraśanākṛte raśanākṛtayoḥ raśanākṛteṣu

Compound raśanākṛta -

Adverb -raśanākṛtam -raśanākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria