Declension table of ?raśanāguṇa

Deva

MasculineSingularDualPlural
Nominativeraśanāguṇaḥ raśanāguṇau raśanāguṇāḥ
Vocativeraśanāguṇa raśanāguṇau raśanāguṇāḥ
Accusativeraśanāguṇam raśanāguṇau raśanāguṇān
Instrumentalraśanāguṇena raśanāguṇābhyām raśanāguṇaiḥ raśanāguṇebhiḥ
Dativeraśanāguṇāya raśanāguṇābhyām raśanāguṇebhyaḥ
Ablativeraśanāguṇāt raśanāguṇābhyām raśanāguṇebhyaḥ
Genitiveraśanāguṇasya raśanāguṇayoḥ raśanāguṇānām
Locativeraśanāguṇe raśanāguṇayoḥ raśanāguṇeṣu

Compound raśanāguṇa -

Adverb -raśanāguṇam -raśanāguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria