Declension table of ?rayivatā

Deva

FeminineSingularDualPlural
Nominativerayivatā rayivate rayivatāḥ
Vocativerayivate rayivate rayivatāḥ
Accusativerayivatām rayivate rayivatāḥ
Instrumentalrayivatayā rayivatābhyām rayivatābhiḥ
Dativerayivatāyai rayivatābhyām rayivatābhyaḥ
Ablativerayivatāyāḥ rayivatābhyām rayivatābhyaḥ
Genitiverayivatāyāḥ rayivatayoḥ rayivatānām
Locativerayivatāyām rayivatayoḥ rayivatāsu

Adverb -rayivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria