Declension table of ?rayivat

Deva

MasculineSingularDualPlural
Nominativerayivān rayivantau rayivantaḥ
Vocativerayivan rayivantau rayivantaḥ
Accusativerayivantam rayivantau rayivataḥ
Instrumentalrayivatā rayivadbhyām rayivadbhiḥ
Dativerayivate rayivadbhyām rayivadbhyaḥ
Ablativerayivataḥ rayivadbhyām rayivadbhyaḥ
Genitiverayivataḥ rayivatoḥ rayivatām
Locativerayivati rayivatoḥ rayivatsu

Compound rayivat -

Adverb -rayivantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria