Declension table of ?rayisthāna

Deva

NeuterSingularDualPlural
Nominativerayisthānam rayisthāne rayisthānāni
Vocativerayisthāna rayisthāne rayisthānāni
Accusativerayisthānam rayisthāne rayisthānāni
Instrumentalrayisthānena rayisthānābhyām rayisthānaiḥ
Dativerayisthānāya rayisthānābhyām rayisthānebhyaḥ
Ablativerayisthānāt rayisthānābhyām rayisthānebhyaḥ
Genitiverayisthānasya rayisthānayoḥ rayisthānānām
Locativerayisthāne rayisthānayoḥ rayisthāneṣu

Compound rayisthāna -

Adverb -rayisthānam -rayisthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria