Declension table of ?rayisthāna

Deva

MasculineSingularDualPlural
Nominativerayisthānaḥ rayisthānau rayisthānāḥ
Vocativerayisthāna rayisthānau rayisthānāḥ
Accusativerayisthānam rayisthānau rayisthānān
Instrumentalrayisthānena rayisthānābhyām rayisthānaiḥ rayisthānebhiḥ
Dativerayisthānāya rayisthānābhyām rayisthānebhyaḥ
Ablativerayisthānāt rayisthānābhyām rayisthānebhyaḥ
Genitiverayisthānasya rayisthānayoḥ rayisthānānām
Locativerayisthāne rayisthānayoḥ rayisthāneṣu

Compound rayisthāna -

Adverb -rayisthānam -rayisthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria