Declension table of ?rayipati

Deva

MasculineSingularDualPlural
Nominativerayipatiḥ rayipatī rayipatayaḥ
Vocativerayipate rayipatī rayipatayaḥ
Accusativerayipatim rayipatī rayipatīn
Instrumentalrayipatinā rayipatibhyām rayipatibhiḥ
Dativerayipataye rayipatibhyām rayipatibhyaḥ
Ablativerayipateḥ rayipatibhyām rayipatibhyaḥ
Genitiverayipateḥ rayipatyoḥ rayipatīnām
Locativerayipatau rayipatyoḥ rayipatiṣu

Compound rayipati -

Adverb -rayipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria