Declension table of ?rayimat

Deva

MasculineSingularDualPlural
Nominativerayimān rayimantau rayimantaḥ
Vocativerayiman rayimantau rayimantaḥ
Accusativerayimantam rayimantau rayimataḥ
Instrumentalrayimatā rayimadbhyām rayimadbhiḥ
Dativerayimate rayimadbhyām rayimadbhyaḥ
Ablativerayimataḥ rayimadbhyām rayimadbhyaḥ
Genitiverayimataḥ rayimatoḥ rayimatām
Locativerayimati rayimatoḥ rayimatsu

Compound rayimat -

Adverb -rayimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria