Declension table of ?rayidhāraṇapiṇḍa

Deva

MasculineSingularDualPlural
Nominativerayidhāraṇapiṇḍaḥ rayidhāraṇapiṇḍau rayidhāraṇapiṇḍāḥ
Vocativerayidhāraṇapiṇḍa rayidhāraṇapiṇḍau rayidhāraṇapiṇḍāḥ
Accusativerayidhāraṇapiṇḍam rayidhāraṇapiṇḍau rayidhāraṇapiṇḍān
Instrumentalrayidhāraṇapiṇḍena rayidhāraṇapiṇḍābhyām rayidhāraṇapiṇḍaiḥ rayidhāraṇapiṇḍebhiḥ
Dativerayidhāraṇapiṇḍāya rayidhāraṇapiṇḍābhyām rayidhāraṇapiṇḍebhyaḥ
Ablativerayidhāraṇapiṇḍāt rayidhāraṇapiṇḍābhyām rayidhāraṇapiṇḍebhyaḥ
Genitiverayidhāraṇapiṇḍasya rayidhāraṇapiṇḍayoḥ rayidhāraṇapiṇḍānām
Locativerayidhāraṇapiṇḍe rayidhāraṇapiṇḍayoḥ rayidhāraṇapiṇḍeṣu

Compound rayidhāraṇapiṇḍa -

Adverb -rayidhāraṇapiṇḍam -rayidhāraṇapiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria