Declension table of ?rayiṣac

Deva

MasculineSingularDualPlural
Nominativerayiṣaṅ rayiṣañcau rayiṣañcaḥ
Vocativerayiṣaṅ rayiṣañcau rayiṣañcaḥ
Accusativerayiṣañcam rayiṣañcau rayiṣīcaḥ
Instrumentalrayiṣīcā rayiṣagbhyām rayiṣagbhiḥ
Dativerayiṣīce rayiṣagbhyām rayiṣagbhyaḥ
Ablativerayiṣīcaḥ rayiṣagbhyām rayiṣagbhyaḥ
Genitiverayiṣīcaḥ rayiṣīcoḥ rayiṣīcām
Locativerayiṣīci rayiṣīcoḥ rayiṣakṣu

Compound rayiṣak -

Adverb -rayiṣaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria