Declension table of ?rayiṣṭhāna

Deva

NeuterSingularDualPlural
Nominativerayiṣṭhānam rayiṣṭhāne rayiṣṭhānāni
Vocativerayiṣṭhāna rayiṣṭhāne rayiṣṭhānāni
Accusativerayiṣṭhānam rayiṣṭhāne rayiṣṭhānāni
Instrumentalrayiṣṭhānena rayiṣṭhānābhyām rayiṣṭhānaiḥ
Dativerayiṣṭhānāya rayiṣṭhānābhyām rayiṣṭhānebhyaḥ
Ablativerayiṣṭhānāt rayiṣṭhānābhyām rayiṣṭhānebhyaḥ
Genitiverayiṣṭhānasya rayiṣṭhānayoḥ rayiṣṭhānānām
Locativerayiṣṭhāne rayiṣṭhānayoḥ rayiṣṭhāneṣu

Compound rayiṣṭhāna -

Adverb -rayiṣṭhānam -rayiṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria