Declension table of ?rayamaṇi

Deva

MasculineSingularDualPlural
Nominativerayamaṇiḥ rayamaṇī rayamaṇayaḥ
Vocativerayamaṇe rayamaṇī rayamaṇayaḥ
Accusativerayamaṇim rayamaṇī rayamaṇīn
Instrumentalrayamaṇinā rayamaṇibhyām rayamaṇibhiḥ
Dativerayamaṇaye rayamaṇibhyām rayamaṇibhyaḥ
Ablativerayamaṇeḥ rayamaṇibhyām rayamaṇibhyaḥ
Genitiverayamaṇeḥ rayamaṇyoḥ rayamaṇīnām
Locativerayamaṇau rayamaṇyoḥ rayamaṇiṣu

Compound rayamaṇi -

Adverb -rayamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria