Declension table of ravivāsara

Deva

NeuterSingularDualPlural
Nominativeravivāsaram ravivāsare ravivāsarāṇi
Vocativeravivāsara ravivāsare ravivāsarāṇi
Accusativeravivāsaram ravivāsare ravivāsarāṇi
Instrumentalravivāsareṇa ravivāsarābhyām ravivāsaraiḥ
Dativeravivāsarāya ravivāsarābhyām ravivāsarebhyaḥ
Ablativeravivāsarāt ravivāsarābhyām ravivāsarebhyaḥ
Genitiveravivāsarasya ravivāsarayoḥ ravivāsarāṇām
Locativeravivāsare ravivāsarayoḥ ravivāsareṣu

Compound ravivāsara -

Adverb -ravivāsaram -ravivāsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria