Declension table of ?ravivāravratavidhi

Deva

MasculineSingularDualPlural
Nominativeravivāravratavidhiḥ ravivāravratavidhī ravivāravratavidhayaḥ
Vocativeravivāravratavidhe ravivāravratavidhī ravivāravratavidhayaḥ
Accusativeravivāravratavidhim ravivāravratavidhī ravivāravratavidhīn
Instrumentalravivāravratavidhinā ravivāravratavidhibhyām ravivāravratavidhibhiḥ
Dativeravivāravratavidhaye ravivāravratavidhibhyām ravivāravratavidhibhyaḥ
Ablativeravivāravratavidheḥ ravivāravratavidhibhyām ravivāravratavidhibhyaḥ
Genitiveravivāravratavidheḥ ravivāravratavidhyoḥ ravivāravratavidhīnām
Locativeravivāravratavidhau ravivāravratavidhyoḥ ravivāravratavidhiṣu

Compound ravivāravratavidhi -

Adverb -ravivāravratavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria