Declension table of ?ravitanaya

Deva

MasculineSingularDualPlural
Nominativeravitanayaḥ ravitanayau ravitanayāḥ
Vocativeravitanaya ravitanayau ravitanayāḥ
Accusativeravitanayam ravitanayau ravitanayān
Instrumentalravitanayena ravitanayābhyām ravitanayaiḥ ravitanayebhiḥ
Dativeravitanayāya ravitanayābhyām ravitanayebhyaḥ
Ablativeravitanayāt ravitanayābhyām ravitanayebhyaḥ
Genitiveravitanayasya ravitanayayoḥ ravitanayānām
Locativeravitanaye ravitanayayoḥ ravitanayeṣu

Compound ravitanaya -

Adverb -ravitanayam -ravitanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria