Declension table of ?ravitṛ

Deva

MasculineSingularDualPlural
Nominativeravitā ravitārau ravitāraḥ
Vocativeravitaḥ ravitārau ravitāraḥ
Accusativeravitāram ravitārau ravitṝn
Instrumentalravitrā ravitṛbhyām ravitṛbhiḥ
Dativeravitre ravitṛbhyām ravitṛbhyaḥ
Ablativeravituḥ ravitṛbhyām ravitṛbhyaḥ
Genitiveravituḥ ravitroḥ ravitṝṇām
Locativeravitari ravitroḥ ravitṛṣu

Compound ravitṛ -

Adverb -ravitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria