Declension table of ?ravisamaprabha

Deva

NeuterSingularDualPlural
Nominativeravisamaprabham ravisamaprabhe ravisamaprabhāṇi
Vocativeravisamaprabha ravisamaprabhe ravisamaprabhāṇi
Accusativeravisamaprabham ravisamaprabhe ravisamaprabhāṇi
Instrumentalravisamaprabheṇa ravisamaprabhābhyām ravisamaprabhaiḥ
Dativeravisamaprabhāya ravisamaprabhābhyām ravisamaprabhebhyaḥ
Ablativeravisamaprabhāt ravisamaprabhābhyām ravisamaprabhebhyaḥ
Genitiveravisamaprabhasya ravisamaprabhayoḥ ravisamaprabhāṇām
Locativeravisamaprabhe ravisamaprabhayoḥ ravisamaprabheṣu

Compound ravisamaprabha -

Adverb -ravisamaprabham -ravisamaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria