Declension table of ?ravisamaprabha

Deva

MasculineSingularDualPlural
Nominativeravisamaprabhaḥ ravisamaprabhau ravisamaprabhāḥ
Vocativeravisamaprabha ravisamaprabhau ravisamaprabhāḥ
Accusativeravisamaprabham ravisamaprabhau ravisamaprabhān
Instrumentalravisamaprabheṇa ravisamaprabhābhyām ravisamaprabhaiḥ ravisamaprabhebhiḥ
Dativeravisamaprabhāya ravisamaprabhābhyām ravisamaprabhebhyaḥ
Ablativeravisamaprabhāt ravisamaprabhābhyām ravisamaprabhebhyaḥ
Genitiveravisamaprabhasya ravisamaprabhayoḥ ravisamaprabhāṇām
Locativeravisamaprabhe ravisamaprabhayoḥ ravisamaprabheṣu

Compound ravisamaprabha -

Adverb -ravisamaprabham -ravisamaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria