Declension table of ?ravisārathi

Deva

MasculineSingularDualPlural
Nominativeravisārathiḥ ravisārathī ravisārathayaḥ
Vocativeravisārathe ravisārathī ravisārathayaḥ
Accusativeravisārathim ravisārathī ravisārathīn
Instrumentalravisārathinā ravisārathibhyām ravisārathibhiḥ
Dativeravisārathaye ravisārathibhyām ravisārathibhyaḥ
Ablativeravisāratheḥ ravisārathibhyām ravisārathibhyaḥ
Genitiveravisāratheḥ ravisārathyoḥ ravisārathīnām
Locativeravisārathau ravisārathyoḥ ravisārathiṣu

Compound ravisārathi -

Adverb -ravisārathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria