Declension table of ?ravisaṅkrāntinirṇaya

Deva

MasculineSingularDualPlural
Nominativeravisaṅkrāntinirṇayaḥ ravisaṅkrāntinirṇayau ravisaṅkrāntinirṇayāḥ
Vocativeravisaṅkrāntinirṇaya ravisaṅkrāntinirṇayau ravisaṅkrāntinirṇayāḥ
Accusativeravisaṅkrāntinirṇayam ravisaṅkrāntinirṇayau ravisaṅkrāntinirṇayān
Instrumentalravisaṅkrāntinirṇayena ravisaṅkrāntinirṇayābhyām ravisaṅkrāntinirṇayaiḥ ravisaṅkrāntinirṇayebhiḥ
Dativeravisaṅkrāntinirṇayāya ravisaṅkrāntinirṇayābhyām ravisaṅkrāntinirṇayebhyaḥ
Ablativeravisaṅkrāntinirṇayāt ravisaṅkrāntinirṇayābhyām ravisaṅkrāntinirṇayebhyaḥ
Genitiveravisaṅkrāntinirṇayasya ravisaṅkrāntinirṇayayoḥ ravisaṅkrāntinirṇayānām
Locativeravisaṅkrāntinirṇaye ravisaṅkrāntinirṇayayoḥ ravisaṅkrāntinirṇayeṣu

Compound ravisaṅkrāntinirṇaya -

Adverb -ravisaṅkrāntinirṇayam -ravisaṅkrāntinirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria