Declension table of ravisaṅkrānti

Deva

FeminineSingularDualPlural
Nominativeravisaṅkrāntiḥ ravisaṅkrāntī ravisaṅkrāntayaḥ
Vocativeravisaṅkrānte ravisaṅkrāntī ravisaṅkrāntayaḥ
Accusativeravisaṅkrāntim ravisaṅkrāntī ravisaṅkrāntīḥ
Instrumentalravisaṅkrāntyā ravisaṅkrāntibhyām ravisaṅkrāntibhiḥ
Dativeravisaṅkrāntyai ravisaṅkrāntaye ravisaṅkrāntibhyām ravisaṅkrāntibhyaḥ
Ablativeravisaṅkrāntyāḥ ravisaṅkrānteḥ ravisaṅkrāntibhyām ravisaṅkrāntibhyaḥ
Genitiveravisaṅkrāntyāḥ ravisaṅkrānteḥ ravisaṅkrāntyoḥ ravisaṅkrāntīnām
Locativeravisaṅkrāntyām ravisaṅkrāntau ravisaṅkrāntyoḥ ravisaṅkrāntiṣu

Compound ravisaṅkrānti -

Adverb -ravisaṅkrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria