Declension table of ?ravipriya

Deva

MasculineSingularDualPlural
Nominativeravipriyaḥ ravipriyau ravipriyāḥ
Vocativeravipriya ravipriyau ravipriyāḥ
Accusativeravipriyam ravipriyau ravipriyān
Instrumentalravipriyeṇa ravipriyābhyām ravipriyaiḥ ravipriyebhiḥ
Dativeravipriyāya ravipriyābhyām ravipriyebhyaḥ
Ablativeravipriyāt ravipriyābhyām ravipriyebhyaḥ
Genitiveravipriyasya ravipriyayoḥ ravipriyāṇām
Locativeravipriye ravipriyayoḥ ravipriyeṣu

Compound ravipriya -

Adverb -ravipriyam -ravipriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria