Declension table of ?ravipraśna

Deva

MasculineSingularDualPlural
Nominativeravipraśnaḥ ravipraśnau ravipraśnāḥ
Vocativeravipraśna ravipraśnau ravipraśnāḥ
Accusativeravipraśnam ravipraśnau ravipraśnān
Instrumentalravipraśnena ravipraśnābhyām ravipraśnaiḥ ravipraśnebhiḥ
Dativeravipraśnāya ravipraśnābhyām ravipraśnebhyaḥ
Ablativeravipraśnāt ravipraśnābhyām ravipraśnebhyaḥ
Genitiveravipraśnasya ravipraśnayoḥ ravipraśnānām
Locativeravipraśne ravipraśnayoḥ ravipraśneṣu

Compound ravipraśna -

Adverb -ravipraśnam -ravipraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria