Declension table of ?raviprabhu

Deva

MasculineSingularDualPlural
Nominativeraviprabhuḥ raviprabhū raviprabhavaḥ
Vocativeraviprabho raviprabhū raviprabhavaḥ
Accusativeraviprabhum raviprabhū raviprabhūn
Instrumentalraviprabhuṇā raviprabhubhyām raviprabhubhiḥ
Dativeraviprabhave raviprabhubhyām raviprabhubhyaḥ
Ablativeraviprabhoḥ raviprabhubhyām raviprabhubhyaḥ
Genitiveraviprabhoḥ raviprabhvoḥ raviprabhūṇām
Locativeraviprabhau raviprabhvoḥ raviprabhuṣu

Compound raviprabhu -

Adverb -raviprabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria